नागार्जुनस्य मूलमध्यमक्कारिका
nāgārjunasya mūlamadhyamakkārikā
१।०
1|0
अनिरोधम् अनुत्पादम् अनुच्चेदम् अशाश्वतं
anirodham anutpādam anuccedam aśāśvataṁ
अनेकार्थम् अनानार्थम् अनागमम् अनिर्गमं।
anekārtham anānārtham anāgamam anirgamaṁ|
यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवं
yaḥ pratītyasamutpādaṁ prapa��aśamaṁ śivaṁ
देशयाम् आस संबुद्धस् तं वन्दे वदतां वरं।
deśayām āsa sambuddhas taṁ vande vadatāṁ varaṁ|
३।७
3|7
प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः
pratītya mātāpitarau yathoktaḥ putrasambhavaḥ
चक्शूरूपे प्रतीत्यैव मुक्तो विज्ञानसंभवः।
cakśūrūpe pratītyaiva mukto vij��p;#257;nasambhavaḥ|
५।१
5|1
नाकाशं विद्यते किंचित् पूर्वम् आकाशलक्शनात्
nākāśaṁ vidyate ki�� pūrvam ākāśalakśanāt
अलक्शणं प्रसज्येत स्यात् पूर्वं यदि लक्शणात्।
alakśaṇaṁ prasajyeta syāt pūrvaṁ yadi lakśaṇāt|
५।७-८
5|7-8
तस्मान् न भावो नाभावो न लक्श्यं नापि लक्शणम्
tasmān na bhāvo nābhāvo na lakśyaṁ nāpi lakśaṇam
आकाशं आकाशसमा धातवः पञ्च ये परे। ७
ākāśam ākāśasamā dhātavaḥ pa��ye pare| 7
।परे।
|pare|
अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः
astitvaṁ ye tu paśyanti nāstitvaṁ cālpabuddhayaḥ
भावानं ते न पश्यन्ति द्रष्टव्योपशमं शिवं। ८
bhāvānaṁ te na paśyanti draṣṭavyopaśamaṁ śivaṁ| 8
७।१६
7|16
प्रतीत्य यद् यद् भवति तत् तच् चान्तं स्वभावतः
pratītya yad yad bhavati tat tac cāntaṁ svabhāvataḥ
तस्माद् उत्पद्यमानं च शान्तम् उत्पत्तिर् एव च।
tasmād utpadyamānaṁ ca śāntam utpattir eva ca|
७।३४
7|34
यथा माया यथा स्वप्नो गन्धर्वनगरं यथा
yathā māyā yathā svapno gandharvanagaraṁ yathā
तथोपादस् तथा स्थानं तथा भण्ग उदाहृतं।
tathopādas tathā sthānaṁ tathā bhaṇga udāhṛtaṁ|
८।५-६
8|5-6
धर्माधर्मौ न विद्येते क्रियादीनाम् असंभावे
dharmādharmau na vidyete kriyādīnām asambhāve
धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते। ५
dharme cāsatyadharme ca phalaṁ tajjaṁ na vidyate| 5
फले सति न मोक्शाय न स्वर्गायोपपद्यते
phale sati na mokśāya na svargāyopapadyate
मार्गः सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते।६
mārgaḥ sarvakriyāṇāṁ ca nairarthakyaṁ prasajyate|6
८।१२-१३
8|12-13
प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकं।व् त् फ़्।
pratītya kārakaḥ karma taṁ pratītya ca kārakaṁ |v t ph|
कर्म प्रवर्तते नान्यत् पश्यामः सिद्धिकारणं। १२
karma pravartate nānyat paśyāmaḥ siddhikāraṇaṁ| 12
एवं विद्याद् उपादानं व्युत्सर्गाद् इति कर्मनः
evaṁ vidyād upādānaṁ vyutsargād iti karmanaḥ
कर्तुस् च कर्मकर्तृभ्यां शेसान् भावान् विभावयेत्। १३
kartus ca karmakartṛbhyāṁ śesān bhāvān vibhāvayet| 13
१३।३
13|3
भावानां निःस्वभावत्वम् अन्यथाभावदर्शनात्
bhāvānāṁ niḥsvabhāvatvam anyathābhāvadarśanāt
अस्वभावो भावो नास्ति भावानां शून्यता यतः।
asvabhāvo bhāvo nāsti bhāvānāṁ śūnyatā yataḥ|
ंअस्वभावस् च भावो स्ति।
masvabhāvas ca bhāvo sti|
१३।७-८
13|7-8
यद्य् अशून्यं भवेत् किं चित् स्यच् चून्यम् इति किंचन
yady aśūnyaṁ bhavet kiṁ cit syac cūnyam iti ki��a
न किं चिद् अस्त्य् अशून्यं च कुतः शून्यं भविष्यति। ७
na kiṁ cid asty aśūnyaṁ ca kutaḥ śūnyaṁ bhaviṣyati| 7
।इति-अपि।
|iti-api|
शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः
śūnyatā sarvadṛṣṭīnāṁ proktā niḥsaraṇaṁ jinaiḥ
येषां तु शून्यतादृष्टिस् तान् असाध्यान् बभाषिरे। ८
yeṣāṁ tu śūnyatādṛṣṭis tān asādhyān babhāṣire| 8
१५।५
15|5
भावस्य चेद् अप्रसिद्धिर् अभावो नैव सिध्यति
bhāvasya ced aprasiddhir abhāvo naiva sidhyati
भावस्य ह्य् अन्यथाभावम् अभावम् ब्रुवते जनाः
bhāvasya hy anyathābhāvam abhāvam bruvate janāḥ
१५।६-७
15|6-7
स्वभावं परभावं च भावं चाभावम् एव च
svabhāvaṁ parabhāvaṁ ca bhāvaṁ cābhāvam eva ca
ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशाने। ६
ye paśyanti na paśyanti te tattvaṁ buddhaśāne| 6
कात्यायनावादे चास्तीति नास्तीति चोभ्यं
kātyāyanāvāde cāstīti nāstīti cobhyaṁ
ॅओभयं।कुक्कुरोवाच।
obhayaṁkukkurovāca|
प्रतिषिद्धं भगवता भावाभावविभाविना।७
pratiṣiddhaṁ bhagavatā bhāvābhāvavibhāvinā|7
१५।१०
15|10
अस्तीति शाश्वतग्राहो नास्तीत्युच्चेददर्शनं
astīti śāśvatagrāho nāstītyuccedadarśanaṁ
तस्माद् अस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः।
tasmād astitvanāstitve nāśrīyeta vicakṣaṇaḥ|
१६।१
16|1
संस्काराः संसारन्ति चेन् न नित्याः संसारन्ति ते
saṁskārāḥ saṁsāranti cen na nityāḥ saṁsāranti te
संसारन्ति च नानित्याः सत्त्वे प्य् एष समः क्रमः।
saṁsāranti ca nānityāḥ sattve py eṣa samaḥ kramaḥ|
१६।४-५
16|4-5
संस्कारानां न निवाणं कथ्ं चि उप्पद्य्त्
saṁskārānāṁ na nivāṇaṁ kathṁ ci uppadyt
सत्वस्यापि न निवाणं कहम् चिद् उपपदत्। ४
satvasyāpi na nivāṇaṁ kaham cid upapadat| 4
न भदने न उच्यन्त उदयव्ययधमिनः
na bhadane na ucyanta udayavyayadhaminaḥ
संस्काराः पूवव सत्त् भद्य्ते न न मुच्यते।५
saṁskārāḥ pūvava satt bhadyte na na mucyate|5
१६।९-१०
16|9-10
निर्वाष्याम्य् अनुपादानो निर्वाणं मे भविश्यति
nirvāṣyāmy anupādāno nirvāṇaṁ me bhaviśyati
इति येशां ग्रहस् तेषाम् उपादानमहाग्रहः।९
iti yeśāṁ grahas teṣām upādānamahāgrahaḥ|9
न निवाणसमारोपो न संसारापकषणम्
na nivāṇasamāropo na saṁsārāpakaṣaṇam
यत्र कस् तत्र संसारो निराणं किं विकप्ल्यते। १०
yatra kas tatra saṁsāro nirāṇaṁ kiṁ vikaplyate| 10
१७।३-४
17|3-4
तत्र यच् तनेत्य् उक्त्ं कर्म तन् मानस्ं स्मृतं
tatra yac tanety uktṁ karma tan mānasṁ smṛtaṁ
चेतयित्वा च्यत्तूक्तं त तु कायिकवाचिकं। ३
cetayitvā cyattūktaṁ ta tu kāyikavācikaṁ| 3
वाग्विशन्दोविरायो याश्चाविज्ञप्तिसंज्ञिताः
vāgviśandovirāyo yāścāvij��isa��tāḥ
अविज्ञतय वान्याः स्मृता विर्तयस् तथा। ४
avij��ya vānyāḥ smṛtā virtayas tathā| 4
१७।१३-१४
17|13-14
इमां पुनः प्वक्स्यामि कल्पनां यत्र् योज्य्ते
imāṁ punaḥ pvaksyāmi kalpanāṁ yatr yojyte
।यात्र। मक्कग्नि।
|yātra| makkagni|
बुद्दै प्रयेक्बुद्दिश् च श्रावकैश् चानुवर्णितां।१३
buddai prayekbuddiś ca śrāvakaiś cānuvarṇitāṁ|13
प्त्त्र्ं यता विप्रनाश्स् तथऋनम् इवर्म् च
pttrṁ yatā vipranāśs tathaṛnam ivarm ca
।व् त् फ़्। कुक्कुरोवच
|v t ph | kukkurovaca
चतुर्विधो धातुतः स प्कृत्या व्याकृतश् च स्ः।१४
caturvidho dhātutaḥ sa pkṛtyā vyākṛtaś ca sḥ|14
१७।२०-२१
17|20-21
शून्यता च न चोच्चेदः संसारश् च न शाश्वतं
śūnyatā ca na coccedaḥ saṁsāraś ca na śāśvataṁ
कर्मणो विप्रणाशश् च धर्मो बुद्धेन देशितः।२०
karmaṇo vipraṇāśaś ca dharmo buddhena deśitaḥ|20
कर्म नोत्पद्यते कस्मात् निःस्वभावं यतस् ततः
karma notpadyate kasmāt niḥsvabhāvaṁ yatas tataḥ
यस्माच् च तद् अनुत्पन्नं न तस्माद् विप्रणश्यति।२१
yasmāc ca tad anutpannaṁ na tasmād vipraṇaśyati|21
१७।२६-२७
17|26-27
कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः
karma kleśātmakaṁ cedaṁ te ca kleśā na tattvataḥ
न चेत् त तत्त्वतः क्लेशाः कर्म स्यात् तत्त्वतः कथं।२६
na cet ta tattvataḥ kleśāḥ karma syāt tattvataḥ kathaṁ|26
कर्म क्लेशाश् च देहानां प्रत्ययाः समुदाहृतः
karma kleśāś ca dehānāṁ pratyayāḥ samudāhṛtaḥ
कर्म क्लेशाश् च ते शून्या यदि देहेषु का कथा। २७
karma kleśāś ca te śūnyā yadi deheṣu kā kathā| 27
१८।६-१२
18|6-12
आत्मेत्य अपि प्रज्ञपितम् अनात्मेत्यपि देशितम्
ātmetya api praj��tam anātmetyapi deśitam
बुद्धैर् नात्मा न चानात्मा कश्चिद् इत्य् अपि देशितं। ६
buddhair nātmā na cānātmā kaścid ity api deśitaṁ| 6
निवृतम् अभिधातव्यं निवृत्ते चित्तगोचरे
nivṛtam abhidhātavyaṁ nivṛtte cittagocare
अनुत्पन्नानिरुद्धा हि निर्वाणम् इव धर्मता। ७
anutpannāniruddhā hi nirvāṇam iva dharmatā| 7
सर्वं तथ्यं न वा तथ्यं तथ्यं चातथ्यम् एव च
sarvaṁ tathyaṁ na vā tathyaṁ tathyaṁ cātathyam eva ca
नैवातथ्यं नैव तथ्यं एतद् बुद्धानुशासनं। ८
naivātathyaṁ naiva tathyam etad buddhānuśāsanaṁ| 8
अपरप्रत्ययं शान्तं प्रपञ्चैर् अप्रपञ्चितं
aparapratyayaṁ śāntaṁ prapa��r aprapa��aṁ
निर्विकल्पम् अनानार्थम् एतत् तत्त्वस्य लक्शणं। ९
nirvikalpam anānārtham etat tattvasya lakśaṇaṁ| 9
प्रतीत्य यद् यद् भवति न हि तावत् तद् एव तद्
pratītya yad yad bhavati na hi tāvat tad eva tad
न चान्यद् अपि तत् तस्मान् नोच्चिन्नं नापि शाश्वतं। १०
na cānyad api tat tasmān noccinnaṁ nāpi śāśvataṁ| 10
अनेकार्थम् अनानर्थम् अनुच्चेदम् अशाश्वतम्
anekārtham anānartham anuccedam aśāśvatam
एतत् तल् लोकनाथानां भुद्धानां शासनांऋतं। ११
etat tal lokanāthānāṁ bhuddhānāṁ śāsanāmṛtaṁ| 11
संभुद्धानां अनुत्पादे श्रावकाणां पुनः क्शये
sambhuddhānām anutpāde śrāvakāṇāṁ punaḥ kśaye
ज्ञानं प्रत्येकबुद्धानाम् असम्सर्गात् प्रवर्तते।१२
j��p;#257;naṁ pratyekabuddhānām asamsargāt pravartate|12
२१।१७
21|17
सद्भावस्य स्वभावेन नासद्भवश् च युज्यते
sadbhāvasya svabhāvena nāsadbhavaś ca yujyate
निर्वाणकाले चोच्चेदः प्रशमाद् भवसंतटेः।
nirvāṇakāle coccedaḥ praśamād bhavasantaṭeḥ|
२२।११
22|11
शून्यम् इति न वक्तव्यम् अशून्यम् इति वा भवेत्
śūnyam iti na vaktavyam aśūnyam iti vā bhavet
उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते
ubhayaṁ nobhayaṁ ceti praj��yarthaṁ tu kathyate
२२।१४-१६
22|14-16
स्वभावतश् च शून्ये स्मिंश् चिन्ता नैवोपपद्यते
svabhāvataś ca śūnye smiṁś cintā naivopapadyate
परं निरोधाद् भवति बुद्धो न भवतीति वा। १४
paraṁ nirodhād bhavati buddho na bhavatīti vā| 14
प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतम् अव्ययं
prapa��anti ye buddhaṁ prapa��mp;#257;tītam avyayaṁ
ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतं। १५
te prapa��atāḥ sarve na paśyanti tathāgataṁ| 15
तथागतो यत् स्वभावस् तत् स्वभावम् इदम् जगत्
tathāgato yat svabhāvas tat svabhāvam idam jagat
तथागतो निःस्वभावो निःस्वभावम् इदं जगत्। १६
tathāgato niḥsvabhāvo niḥsvabhāvam idaṁ jagat| 16
२३।६-१२
23|6-12
स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः
svabhāvato na vidyante śubhāśubhaviparyayāḥ
प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान्।६
pratītya katamān kleśāḥ śubhāśubhaviparyayān|6
रूपशब्दरसस्पर्शा गन्धा धर्माश् च षड्विधं
rūpaśabdarasasparśā gandhā dharmāś ca ṣaḍvidhaṁ
वस्तु रागस्य द्वेषस्य मोहस्य च विकल्प्यते। ७।
vastu rāgasya dveṣasya mohasya ca vikalpyate| 7|
।दोषस्य।
|doṣasya|
रूपशब्दरसस्पर्शा गन्धा धर्माश् च केवलाः
rūpaśabdarasasparśā gandhā dharmāś ca kevalāḥ
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः। ८
gandharvanagarākārā marīcisvapnasannibhāḥ| 8
अशुभं वा शुभं वापि कुतस् तेषु भविष्यति
aśubhaṁ vā śubhaṁ vāpi kutas teṣu bhaviṣyati
मायापुरुक्शकल्पेषु प्रतिबिम्बसमेषु च। ९
māyāpurukśakalpeṣu pratibimbasameṣu ca| 9
अनपेक्श्य शुभं नास्त्य् अशुभं प्रज्ञपयेमहि
anapekśya śubhaṁ nāsty aśubhaṁ praj��yemahi
यत् प्रतित्य शुभं तस्माच् चुभं नैवोपपद्यते। १०
yat pratitya śubhaṁ tasmāc cubhaṁ naivopapadyate| 10
अनपेक्श्याशुभं नास्ति शुभं प्रज्ञपयेमहि।
anapekśyāśubhaṁ nāsti śubhaṁ praj��yemahi|
यत् प्रतीत्यशुभं तस्माद् अशुभं नैव विद्यते। ११।
yat pratītyaśubhaṁ tasmād aśubhaṁ naiva vidyate| 11|
अविद्यमाने च शुभे कुतो रागो भविष्यति
avidyamāne ca śubhe kuto rāgo bhaviṣyati
अशुभे विद्यमाने च कुतो द्वेषो भविश्यति। १२
aśubhe vidyamāne ca kuto dveṣo bhaviśyati| 12
।अविद्यमानेंअक्कग्नि।
|avidyamānemakkagni|
२३।१३-१६
23|13-16
अनित्ये नित्यम् इत्य् एवम् यदि ग्राहो विपर्ययः
anitye nityam ity evam yadi grāho viparyayaḥ
नानित्यं विद्यते शुन्ये कुतो ग्राहो विपर्ययः। १३
nānityaṁ vidyate śunye kuto grāho viparyayaḥ| 13
अनित्ये नित्यम् इत्येवम् यदि ग्राहो विपर्ययः
anitye nityam ityevam yadi grāho viparyayaḥ
अनित्यम् इत्य् अपि ग्राहः शून्ये किं न विपर्ययः। १४।
anityam ity api grāhaḥ śūnye kiṁ na viparyayaḥ| 14|
येन गृह्णाति यो ग्राहो ग्रहीता यच् च गृह्यते
yena gṛhṇāti yo grāho grahītā yac ca gṛhyate
उपशान्तानि सर्वाणि तस्माद् ग्राहो न विद्यते। १५
upaśāntāni sarvāṇi tasmād grāho na vidyate| 15
विद्यमाने ग्राहे च मिथ्या वा सम्यग् एव वा
vidyamāne grāhe ca mithyā vā samyag eva vā
भवेद् विपर्ययः कस्य भवेत् कस्याविपर्ययः। १६
bhaved viparyayaḥ kasya bhavet kasyāviparyayaḥ| 16
२३।२३-२५
23|23-25
एवं निरुध्यते विद्या विपर्ययनिरोधनात्
evaṁ nirudhyate vidyā viparyayanirodhanāt
अविद्यायं निरुद्धायां संस्काराद्यं निरुध्यते।२३
avidyāyaṁ niruddhāyāṁ saṁskārādyaṁ nirudhyate|23
यदि भूताः स्वभवेन क्लेशाः के चिद् धि कस्य चित्
yadi bhūtāḥ svabhavena kleśāḥ ke cid dhi kasya cit
कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति। २४
kathaṁ nāma prahīyeran kaḥ svabhāvaṁ prahāsyati| 24
यद्य् अभूताः स्वभावेन क्लेशाः के चिद् धि कस्य चित्
yady abhūtāḥ svabhāvena kleśāḥ ke cid dhi kasya cit
कथं नाम प्रहीयेरन् को सद्भावं प्रहास्यति। २५
kathaṁ nāma prahīyeran ko sadbhāvaṁ prahāsyati| 25
२४।७-२७
24|7-27
अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम्
atra brūmaḥ śūnyatāyāṁ na tvaṁ vetsi prayojanam
शून्यतां शून्यतार्थं च तत एवम् विहन्यसे। ७
śūnyatāṁ śūnyatārthaṁ ca tata evam vihanyase| 7
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना
dve satye samupāśritya buddhānāṁ dharmadeśanā
लोकसंवृतिसत्यम् च सत्यम् च परमार्थतः। ८
lokasaṁvṛtisatyam ca satyam ca paramārthataḥ| 8
ये नयोर् न विजानन्ति विभागं सतयोर् द्वयोः
ye nayor na vijānanti vibhāgaṁ satayor dvayoḥ
ते तत्त्वं न विजानन्ति गम्भीरं बुद्धशासने। ९
te tattvaṁ na vijānanti gambhīraṁ buddhaśāsane| 9
व्यवहारम् अनाश्रित्य परमार्थो न देश्यते
vyavahāram anāśritya paramārtho na deśyate
परमार्थम् अनागम्य निर्वाणं नाधिगम्यते। १०
paramārtham anāgamya nirvāṇaṁ nādhigamyate| 10
विनाशयति दुर्दृष्टा शून्यता मन्दमेधसं
vināśayati durdṛṣṭā śūnyatā mandamedhasaṁ
सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता। ११
sarpo yathā durgṛhīto vidyā vā duṣprasādhitā| 11
अतश् च प्रत्युदावृतं चित्तं देषयितुं मुनेः
ataś ca pratyudāvṛtaṁ cittaṁ deṣayituṁ muneḥ
धर्मं मत्वास्य धर्मस्य मन्दैर् दुरवगाहताम्। १२
dharmaṁ matvāsya dharmasya mandair duravagāhatām| 12
ंअन्दैर्-देशयितुम्।
mandair-deśayitum|
शून्यतायाम् अधिलयं यं पुनः कुरुते भवान्
śūnyatāyām adhilayaṁ yaṁ punaḥ kurute bhavān
दोशप्रसण्गो नास्माकं स शून्ये नोपपद्यते। १३
dośaprasaṇgo nāsmākaṁ sa śūnye nopapadyate| 13
सर्वं च युज्यते तस्य शून्यता यस्य युज्यते
sarvaṁ ca yujyate tasya śūnyatā yasya yujyate
सर्वं न युज्यते तस्य शून्यं यस्य न युज्यते। १४
sarvaṁ na yujyate tasya śūnyaṁ yasya na yujyate| 14
स त्वं दोषान् आत्मनीयान् अस्मासु परिपातयन्
sa tvaṁ doṣān ātmanīyān asmāsu paripātayan
अश्वम् एवाभिरूढः सन्न् अश्वम् एवासि विस्मृतः। १५
aśvam evābhirūḍhaḥ sann aśvam evāsi vismṛtaḥ| 15
स्वभावाद् यदि भावानां सद्भावम् अनुपश्यसि
svabhāvād yadi bhāvānāṁ sadbhāvam anupaśyasi
अहेतुप्रत्ययान् भावांस् त्वम् एवं सति पश्यसि। १६
ahetupratyayān bhāvāṁs tvam evaṁ sati paśyasi| 16
कार्यं च कारणं चैव कर्तारं करणम् क्रियां
kāryaṁ ca kāraṇaṁ caiva kartāraṁ karaṇam kriyāṁ
उत्पादं च निरोधं च फलं च प्रतिभाधसे। १७
utpādaṁ ca nirodhaṁ ca phalaṁ ca pratibhādhase| 17
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्श्महे
yaḥ pratītyasamutpādaḥ śūnyatāṁ tāṁ pracakśmahe
सा प्रज्ञप्तिर् उपादाय प्रतिपत् सैव मध्यमा। १८
sā praj��ir upādāya pratipat saiva madhyamā| 18
अप्रतीत्य समुत्पन्नो धर्मः कश् चिन् न विद्यते
apratītya samutpanno dharmaḥ kaś cin na vidyate
यस्मात् तस्माद् अशून्यो हि धर्मः कश् चिन् न विद्यते। १९
yasmāt tasmād aśūnyo hi dharmaḥ kaś cin na vidyate| 19
यद् यशून्यम् इदम् सर्वम् उदयो नास्ति न व्ययः
yad yaśūnyam idam sarvam udayo nāsti na vyayaḥ
चतूर्णम् आर्यसत्यानां अभावस्ते प्रसज्यते। २०
catūrṇam āryasatyānām abhāvaste prasajyate| 20
अप्रतीत्य समुत्पन्नं कुतो दुःकं भविष्यति
apratītya samutpannaṁ kuto duḥkaṁ bhaviṣyati
अनित्यम् उक्तं दुःखं हि तत् स्वाभाव्ये न विद्यते। २१
anityam uktaṁ duḥkhaṁ hi tat svābhāvye na vidyate| 21
स्वभावतो विद्यमानं किं पुनः समुदेष्यते
svabhāvato vidyamānaṁ kiṁ punaḥ samudeṣyate
तस्मात् समुदयो नास्ति शून्यतां प्रतिबाधतः। २२
tasmāt samudayo nāsti śūnyatāṁ pratibādhataḥ| 22
न निरोधः स्वभावेन सतो दुःखस्य विद्यते
na nirodhaḥ svabhāvena sato duḥkhasya vidyate
स्वभावपर्यवस्थानान् निरोधं प्रतिबाधसे। २३
svabhāvaparyavasthānān nirodhaṁ pratibādhase| 23
स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते
svābhāvye sati mārgasya bhāvanā nopapadyate
अथासौ भाव्यते मार्गः स्वाभाव्यं ते न विद्यते। २४
athāsau bhāvyate mārgaḥ svābhāvyaṁ te na vidyate| 24
यदा दुःखं समुदयो निरोधश् च न विद्यते
yadā duḥkhaṁ samudayo nirodhaś ca na vidyate
मार्गो दुःखनिरोधत्वात् कतमः प्रापयिष्यति। २५
mārgo duḥkhanirodhatvāt katamaḥ prāpayiṣyati| 25
स्वभावेनापरिज्ञानं यदि तस्य पुनः कथं
svabhāvenāparij��p;#257;naṁ yadi tasya punaḥ kathaṁ
परिज्ञानं ननु किल स्वभावः समवस्थितः। २६
parij��p;#257;naṁ nanu kila svabhāvaḥ samavasthitaḥ| 26
प्रहाणसाक्शात् करणे भावना चैवम् एव ते
prahāṇasākśāt karaṇe bhāvanā caivam eva te
परिज्ञावन् न युज्यन्ते चत्वार्य् अपि फलानि च। २७
parij��p;#257;van na yujyante catvāry api phalāni ca| 27
२४।३७-४०
24|37-40
न कर्तव्यं भवेत् किं चिद् अनारब्धा भवेत् क्रिया
na kartavyaṁ bhavet kiṁ cid anārabdhā bhavet kriyā
कारकः स्याद् अकुर्वानः शून्यतां प्रतिबाधतः। ३७
kārakaḥ syād akurvānaḥ śūnyatāṁ pratibādhataḥ| 37
अजातम् अनिरुद्धं च कूटस्थं च भविष्यति
ajātam aniruddhaṁ ca kūṭasthaṁ ca bhaviṣyati
विचित्राभिर् अवस्थाभिः स्वभावे रहितं जगत्। ३८
vicitrābhir avasthābhiḥ svabhāve rahitaṁ jagat| 38
असंप्राप्तस्य च प्राप्तिर् दुःखपर्यन्तकर्म च
asamprāptasya ca prāptir duḥkhaparyantakarma ca
सर्वक्लेशप्रहाणं च यद्य् अशून्यं न विद्यते। ३९
sarvakleśaprahāṇaṁ ca yady aśūnyaṁ na vidyate| 39
यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति
yaḥ pratītyasamutpādaṁ paśyatīdaṁ sa paśyati
दुःकं समुदयं चैव निरोधं मार्गम् एव च। ४०
duḥkaṁ samudayaṁ caiva nirodhaṁ mārgam eva ca| 40
२५।३
25|3
अप्रहीणम् असंप्राप्तम् अनुच्चिन्नम् अशाश्वतं
aprahīṇam asamprāptam anuccinnam aśāśvataṁ
अनिरुद्धम् अनुत्पन्नम् एतन् निर्वाणम् उच्यते।
aniruddham anutpannam etan nirvāṇam ucyate|
२५।१०
25|10
प्रहाणं चाब्रवीच् चास्ता भवस्य विभवस्य च
prahāṇaṁ cābravīc cāstā bhavasya vibhavasya ca
तस्मान् न भावो नाभावो निर्वाणम् इति युज्यते।
tasmān na bhāvo nābhāvo nirvāṇam iti yujyate|
२५।१७-१८
25|17-18
परं निरोधाद् भगवान् भवतीत्येव नोह्यते
paraṁ nirodhād bhagavān bhavatītyeva nohyate
न भवत्युभयं चेति नोभयं चेति नोह्यते।१७
na bhavatyubhayaṁ ceti nobhayaṁ ceti nohyate|17
तिष्ठमानो पि भगवान् भवतीत्य् एव नोह्यते
tiṣṭhamāno pi bhagavān bhavatīty eva nohyate
न भवत्य् उभयं चेति नोभयं चेति नोह्यते। १८
na bhavaty ubhayaṁ ceti nobhayaṁ ceti nohyate| 18
२५।१९-२४
25|19-24
न संसारस्य निर्वाणात् किं चिद् अस्ति विशेषणं
na saṁsārasya nirvāṇāt kiṁ cid asti viśeṣaṇaṁ
न निर्वाणस्य संसारात् किं चिद् अस्ति विशेषणं। १९
na nirvāṇasya saṁsārāt kiṁ cid asti viśeṣaṇaṁ| 19
निर्वाणस्य च या कोटिः।कोटिः। संसरणस्य च
nirvāṇasya ca yā koṭiḥ koṭiḥ| saṁsaraṇasya ca
न तयोर् अन्तरं किंचित् सुसूक्श्मम् अपि विद्यते। २०
na tayor antaraṁ ki�� susūkśmam api vidyate| 20
परं निरोधाद् अन्ताद्याः शाश्वताद्याश् च दृष्तयः
paraṁ nirodhād antādyāḥ śāśvatādyāś ca dṛṣtayaḥ
निर्वाणम् अपरान्तं च पूर्वान्तं समाश्रिताः। २१
nirvāṇam aparāntaṁ ca pūrvāntaṁ samāśritāḥ| 21
शून्येषु सर्वधर्मेषु किम् अनन्तं किमन्तवत्
śūnyeṣu sarvadharmeṣu kim anantaṁ kimantavat
किम् अनन्तम् अन्तवच् च नानन्तं नान्तवच्च किं। २२
kim anantam antavac ca nānantaṁ nāntavacca kiṁ| 22
किं तद् एव किम् अन्यत् किं शाश्वतं किम् अशाश्वतं
kiṁ tad eva kim anyat kiṁ śāśvataṁ kim aśāśvataṁ
अशाश्वतं शाश्वतं च किं वा नोभयम् अप्यतः ऽथ। २३
aśāśvataṁ śāśvataṁ ca kiṁ vā nobhayam apyataḥ ‘tha| 23
सर्वोपलम्भ्पशमः प्रपञ्चोपशमः शिवः
sarvopalambhpaśamaḥ prapa��aśamaḥ śivaḥ
न क्व चित् कस्यचित् कश्चिद् धर्मो बुद्धेन देशितः। २४
na kva cit kasyacit kaścid dharmo buddhena deśitaḥ| 24
२६।७-१२
26|7-12
उपादाने सति भव उपादतुः प्रवर्तते
upādāne sati bhava upādatuḥ pravartate
स्याद् धि यद्य् अनुपादानो मुच्येत न भवेद् भवः। ७
syād dhi yady anupādāno mucyeta na bhaved bhavaḥ| 7
पञ्च स्कन्धाः स च भवः भवाज् जातिः प्रवर्तते
pa��skandhāḥ sa ca bhavaḥ bhavāj jātiḥ pravartate
जरमरणदुःखादि शोकाः सपरिदेवनाः। ८
jaramaraṇaduḥkhādi śokāḥ saparidevanāḥ| 8
दौर्मनस्यम् उपायासा जातेर् एतत् प्रवर्तते
daurmanasyam upāyāsā jāter etat pravartate
केवलस्यैवम् एतस्य दुःखस्कन्धस्य संभवः। ९
kevalasyaivam etasya duḥkhaskandhasya sambhavaḥ| 9
संसारमूलान् संस्कारान् अविद्वान् संस्करोत्य् अतः
saṁsāramūlān saṁskārān avidvān saṁskaroty ataḥ
अविद्वान् कारकस् तस्मान् न विद्वांस् तत्त्वदर्शनात्। १०
avidvān kārakas tasmān na vidvāṁs tattvadarśanāt| 10
अविद्यायां निरुद्धायां संस्काराणां असम्भवः
avidyāyāṁ niruddhāyāṁ saṁskārāṇām asambhavaḥ
अविद्याया निरोधस् तु ज्ञानेनास्यैव भावनात्। ११
avidyāyā nirodhas tu j��p;#257;nenāsyaiva bhāvanāt| 11
तस्य तस्य निरोधेन तत् तन् नाभिप्रवर्तते
tasya tasya nirodhena tat tan nābhipravartate
दुःखस्कन्धः केवलो यम् एवं सम्यग् निरुध्यते। १२
duḥkhaskandhaḥ kevalo yam evaṁ samyag nirudhyate| 12
२७।४
27|4
स एवात्मेति तु भवेद् उपादानं विशिष्यते
sa evātmeti tu bhaved upādānaṁ viśiṣyate
उपादानविनिर्मुक्त आत्मा ते कतमः पुनः
upādānavinirmukta ātmā te katamaḥ punaḥ
२७।११
27|11
उच्चेदः करणां नाशस् तथान्येन कृतकर्मणां
uccedaḥ karaṇāṁ nāśas tathānyena kṛtakarmaṇāṁ
।कृतम् अन्येन कर्म च।
kṛtam anyena karma ca|
अन्येन परिभोगः स्याद् एवम् आदि प्रसज्यते।
anyena paribhogaḥ syād evam ādi prasajyate|
२७।२९-३०
27|29-30
अथ वा सर्वभावानां शून्यत्वाच् चाश्वतादयः
atha vā sarvabhāvānāṁ śūnyatvāc cāśvatādayaḥ
क्व कस्य कतमाः कस्मात् संभविष्यन्ति दृष्टयः। २९
kva kasya katamāḥ kasmāt sambhaviṣyanti dṛṣṭayaḥ| 29
सर्वदृष्टिप्रहानाय यः सद्धर्मम् अदेशयत्
sarvadṛṣṭiprahānāya yaḥ saddharmam adeśayat
अनुकम्पाम् उपादाय तं नमस्यामि गौतमं। ३०
anukampām upādāya taṁ namasyāmi gautamaṁ| 30
undefined
undefined
More…
undefined
[Close]
undefined
[Close]
undefined